@063 Kathmandu Fragment Transcribed recto 4 महायोगमनसिकारं प्रतिलंभो ‘भूत ॥0॥ यानप्रस्था- नव्यवस्थानम् आरभ्य यथावद्यानविभागनिर्देशो वेदितव्य: | तद् यथा सन्धिनिर्मोचने सूत्रे । अवलोकितेश्वरो बोधिसत्वो भगवन्तं प्रश्नम् अद्रा- क्षीत् । या इमा भगवन् बोधिसत्वानां दश भूमय: तद् यथा प्रमुदिता च नाम भूमि:, विमला, प्रभाकरी, अर्{c}चिष्मती, सुदुर्जया, अभिमुखी, दूरं- गमा, अचला, साधुमती, धर्ममेघा च, बुद्धभूमिश् चैकादशमा i(ति) 5 कतिभिर् विशुद्धिभि: संग्रहो भवति, कतिभिश् चांगै: ॥ भगवान् आह । चतसृभिर् अवलोकितेश्वर विशुद्धिभिर् एकादशभिश् चांगैर् एता- {M}सां भूमीनां संग्रहो वेदितव्य: | तत्रावलोकितेश्वेर आशयविशु- (d)ध्या प्रथमा भूमि: संगृहीता{:} | अधिशीलविशुद्ध्या द्वितीया भूमि: | अधिचित्तविशु(d)ध्या तृतीया भूमि: | अधिप्रज्ञाविशु(d)ध्या उत्तरोत्तरप्राणी- ततरतया चतुर्थीं भूमिम् उपादाय यावद् बुद्धभूमे: संग्रहो वेदितव्य: | आभिश् चतसृभि(r वि) 6 भूमीनां संग्रहो भवति ॥ क(तमैर् एका)दशभिर् अंगै: | अधिमुक्तिचर्याभूमौ अवलोकितेश्वर दशसु धर्मचरितेषु, सुपरिभा- विताधिमुक्तिक्षान्तिर् बोधिसत्व: तां च भूमिम् अतिक्रम्य बोधिसत्वचर्या- समतिक्रामति(!) | स तेनांगेन परिपूर्णो भवति, न तु शक्नोति सूक्ष्मा- पत्तिस्खलितसमुदाचारेषु संप्रजानचारी भवितुं, स तस्यांगस्य परि- पूरये व्यायच्छते, तच्चाधिगच्छति । स तेनांगेन परिपूर्णो भवति, न तु शक्नोति लौकिकं 7 समापत्तुं, परिपूर्णां च श्रुतधारणीं प्रतिलब्धुं, स तस्यां- गस्य परिपूरये व्यायच्छति, तच्चाधिगच्छति, स तेनांगेन परिपूर्णो भवति, न च (!) शक्नोति यथाप्रतिलब्धैर् बोधिपक्ष्यैर् धर्मैस् तद्ब- @064 हुलविहारी भावयितुं, समापत्तिधर्मतृष्णायाश् च, चित्तम् अध्युपेक्षि{प-} तुं, स तेनांगेन अपरिपूर्णो भवति, स तस्यांगस्य परिपूरये व्यायच्छति, तच्चाधिगच्छति । स तेनांगेन परिपूर्णो भवति, न च(!) शक्नोति सत्यानि व्यवचारणाय संसार 8 r एकांतविमुखाभिमुखं मनस्कारम् अध्युपेक्ष्य {स} उपायपरिगृहीतान् बोधिपक्ष्यान् धर्मां भावयितुम्, स तेनांगेन परिपूर्णो भवति, न तु शक्नोति संस्कारप्रवृत्तिं यथावत्प्रत्यक्षीकृत्य तन्निर्विद्ब- {ल}हुलतया अनिमित्तमनसिकारेण बहुलं विहर्तुं, स तेनांगेन अपरिपू- र्णो भवति, स तस्यांगस्यापरिपूरये(!), व्यायच्छते, तच्चाधिगच्छति । स तेनांगेन परिपूर्णो भवति[, न तु] शक्नोति निच्छिद्र(!)निरम्तरं अनिमित्तमनसिकारे 9 [लं] विहर्तुं, स तेनांगेनापरिपूर्णो भवति, स तस्यांगस्य परिपूर- ये व्यायच्छते, तच्चाधिगच्छते, स तेनांगेन परिपूर्णो भवति, न तु शक्नोति तस्मिन् निमित्तविहारे(!) आभोगम् अध्युपेक्षितुं {च} निमित्तवशितां चानुप्राप्तुं, स तेनांगेन परिपूर्णो(!) भवति, स तस्यांगस्य परिपूरये व्यायच्छते, तच्चाधिगच्छति । स तेनांगेन परिपूर्णो भवति, न तु शक्नोति, पर्यायलक्षणनिर्वचन 10 प्रभेदसर्वप्रकारधर्मदेशनाया वशितां प्रतिलब्धुं, स तेनांगेन परिपूर्णो(!) भवति, स तस्यांगस्य परिपूरये व्यायच्छते, तच्चाधिगच्छति । स तेनांगेन परिपूर्णो भवति, न तु शक्नोति परिपूर्णं धर्मकायं प्रतिसंवेदयितुं, verso 1 na परिपूर्णो(!) भवति, स तस्यांगस्य परिपूरये व्यायच्छते, तच्- चाधिगच्छति । स तेनांगेन परिपूरणो भवति, न तु शक्नोति सर्वस्मिन् ज्ञेये असंगप्रतिहतं(!) (ज्ञान)दर्शनं प्रतिलब्धुं, स तेनांगेनापरि- पूर्णो भवति, स तस्यांगस्य परिपूरये व्यायच्छते, तच्चाधिगच्छति, स तेनांगेन परिपूर्णो भवति, स तस्यांगस्य परिपूर्णत्वात् सर्वांगपरिपू- र्णो भवति । एभिर् अवलोकितेश्वर एकादशभिर् अंगै 2 मीनां संग्रहो वेदितव्य: ॥ केन कारणेन भगवन् प्रथमा भूमि: प्रमुदितेत्युच्यते, केन कारणेन यावद् बुद्धभूमिर् इत्युच्यते, महार्थ-अनुचितलोकोत्तरचित्तलाभ-उदारप्रीतिप्रामोद्यताम् उपादाय प्रथमा भूमि(:) प्रमुदितेत्युच्यते । सर्वसूक्ष्मापत्ति{:} दौष्ठुल्यमलविगताम् उपादाय {:} द्वितीया विमलेत्युच्यते । अप्रमाणज्ञानावभासेन सन्निश्रयताम् उपादाय तस्य समाधेस् तस्याश्च श्रुतधारण्यास् तृतीया भूमि: प्रभाकरीत्य् उच्यते । क्लेशदहनाय ज्ञाना 3 [भू]तत्वात् तस्य(!) बोधिपक्ष्यधर्मभावना[या]z चतुर्थी भूमिर् अर्- @065 {c} चिष्मतीत्युच्यते । तेषाम् एव बोधिपक्ष्याणां धर्माणां तस्य(!) उपाय- भावनाया: कृच्छ्रेण वशवर्{t}तनताम् उपादाय पंचमी भूमि: सुदुर्- जयेत्युच्यते । संस्कारानुप्रवृत्ते: प्रत्यक्षीभावनाम् अनिमित्तबहु- लमनसिकारामुखतां चोपादाय षष्ठी भूमिर् अभिमुखीत्युच्यते । निच्छि- द्र(!)निरन्तरानिमित्तमनसिकारे दूरानुप्रवेशं विशुद्धभूम्यनुश्लेषतां चोपादाय सप्तमी भूमिर् दूरंगमेत्युच्यते । अनिमित्ते अनाभोगतां निमित्त 4 /// [मु]दाचाराविचाल्यतां चोपादाय a[ष्ट]मि भूमिर् अचलेत्य् उच्यते । सर्वप्रकारधर्मदेशनावशिताम् अनवद्यं मतिवैपुल्यलाभम् उपादाय नवमी भूमि: साधुमतीत्युच्यते । नभोपमस्य दौष्ठुल्यकायस्य महामेघोपमेन धर्मकायेन स्फरणाच्छादनताम् उपादाय दशमी भूमिर् {d} धर्ममेघेत्य् उच्यते (|) सुसूक्ष्मक्लेशज्ञेयावरणप्रहानाद् असं- गाप्रतिहतज्ञेयसर्वाकाराभिसंबोधिम् उपादाय एकादशमी भूमिर् बुद्ध- भूमिर् इत्युच्यते ॥ आसां भगवन् भूमीनां कतिसंमोहा(:) 5 ष्ठुल्यानि विपक्ष: (|) भगवान् आह । द्वाविं[शतिर् अवलो]कितेश्वर सं- मोहा एकादश दौष्ठुल्यानि विपक्ष: (|) प्रथमाया भूमे: पुद्गलधर्मा- भिनिवेशसंमोह: आपायिकसंक्लेश{:} संमोह(s तद्)दौष्ठुल्यं च विप- क्ष: (|) द्वितीयाया: सूक्ष्मापत्तिस्खलितसंमोह(z) चित्राकारकर्मगतिसं- मोहस् तद्दौष्ठुल्यं च विपक्ष% (|) तृतीयाया: कामरागसंमोह: प्रतिपूर्- णश्रुतधारणीसंमो{म}हस् तद्दौष्ठुल्यं च विपक्षश् (|) चतुर्थ्या: समापत्तितृष्णासंमोह: धर्मतृष्णासंमोह: (तद्)दौष्ठुल्यं च 6 पंचम्या: संसारैकान्तविमुखता(भिमुखता)मनस्कारसंमोहो निर्- {v} वाणैकांतविमुखताभिमुखतामनस्कारसंमोहस् तद्दौष्ठुल्यं च विपक्ष: (|) षष्ठ्या(:) संस्कारानुप्रवृत्तिप्रत्यक्षसंमोहो निमित्तब- हुलसमुदाचारसंमोह: तद्दौष्ठुल्यं च, विपक्ष: (|) सप्तम्या: सूक्ष्- मनिमित्तसमुदाचारसंमोह: एकांतानिमित्तमनसिकारोपायसंमोह: तद्- दौष्ठुल्यं च विपक्ष: (|) अष्टम्या अनिमि[त्ताभो]गसंमोह: निमित्तेषु च वशितासंमोह: तद्दौष्ठुल्यं च विपक्ष: (|) नवम्या अप[रि] 7 धर्मदेशनायां अपरिमाणे {अपरिमाणे} धर्मपदव्यंजने उत्त- रोत्तरे च प्रज्ञाप्रतिभाने धारणीवशितासंमोह: प्रतिभानवशितासंमोहस् तद्दौष्ठुल्यं च विपक्ष: (|) दशम्या महाभिज्ञासंमोह: सूक्ष्मगु- ह्यानुप्रवेशसंमोह: तद्दौष्ठुल्यं च विपक्ष: (|) बुद्धभूमे: सर्व- स्मिन् ज्ञाये सुसूक्ष्मसक्तिसंमोह: प्रतिघातसंमोहस् तद्दौष्ठुल्यं च विपक्ष: (|) एभिर् अवलोकितेश्वर द्वाविंसद्भि: संमोहै: एकादशभिश्च दौ- ष्ठुल्यैर् आसां भूमीनां व्यवस्थानं भवति (|) विसंयुक्ता ||। 8 ||| .. वन् यावद् महानुशंसा महाफला अनुत्तरा सम्यक्संबोधि: यत्रेदानीम् एवं म(हा)संमोहजालं संप्रचाल्य महच्च दौष्ठुल्यग- हनं समतिक्रम्य बोधिसत्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य- @066 ंते ॥ आसां भगवन् भूमीनां कतिभिर् विशेषैर् व्यवस्थानं भवति (|) अष्टाभिर् अवलोकितेश्वर अध्याशयविशु(d)ध्या चित्तविशु(d)ध्या करुणाविशु(d-) ध्या पारमिताविशु(d)ध्या बुद्धदर्शनोपस्थानविशु(d)ध्या सत्वपरिपाक- विशु(d)ध्या (उपपत्तिविशुद्ध्या) प्रभाव ||। 9 ||| यां भूमौ {|} अध्याशयविशुद्धिर् यावत् प्रभावविशुद्धिर् यावद् उत्तरोत्तरा(सु) भूमिषु यावद् बुद्धभूमेर् अध्याशयविशुद्धिर् यावत् प्र- भावविशुद्धि: सा विशुद्धतरा विशुद्धतमा वेदितव्या (|) तत्र बुद्धभू- माव् उपपत्तिविशुद्धिं स्थापयित्वा (|) ये च प्रथमाया(M) भूमौ गुणास् तैस् तदुत्तरोत्तरा भूमय: तद्गुणसमा: स्वभूमिगुणविशिष्टाश्च वेदितव्या: (|) सर्वाश्च दशबोधिसत्वभूमय: सोत्तरगुणा: (|) निरुत्तरगुणा{:} बुद्ध[भू] ||| @067 ##Sanskrit Text Reconstructed## (r4) यानप्रस्थानव्यवस्थानम् आरभ्य यथावद्यानविभागनिर्देशो वेदितव्य: | तद् यथा सन्धिनिर्मोचने सूत्रे । 1. भूमि. अवलोकितेश्वरो बोधिसत्वो भगवन्तं प्रश्नम् अद्राक्षीत् । या इमा भगवन् बोधिसत्वानां दश भूमय: | तद् यथा (1) प्रमुदिता च नाम भूमि:, (2) विमला, (3) प्रभाकरी, (4) अर्चिष्मती. (5) सुदुर्जया, (6) अभिमुखी, (7) दूरं- गमा, (8) अचला, (9) साधुमती, (10) धर्ममेघा च, बुद्धभूमिश् चैकादशमा i(ति |) (r5) (एतासां भूमीनां) कतिभिर् विशुद्धिभि: संग्रहो भवति, कतिभिश् चांगै: (॥) 2. विशुद्धि. भगवान् आह । चतसृभिर् अवलोकितेश्वर विशुद्धिभिर् एकादशभिश् चांगैर् एतासां भूमीनां संग्रहो वेदितव्य: | 2-1. तत्रावलोकितेश्वर आशयविशु(d)ध्या प्रथमा भूमि: संगृहीता । 2-2. अधिशीलविशुद्ध्या द्वितीया भूमि: | 2-3. अधिचित्तविशु(d)ध्या तृतीया भूमि: | 2-4. अधिप्रज्ञाविशु(d)ध्या उत्तरोत्तरप्राणीततरतया चतुर्थीं भूमिम् उपादाय यावद् बुद्धभूमे: संग्रहो वेदितव्य: | आभिश् चतसृभि(र्वि-)(r6) (शुद्धिभिर् एतासां) भूमीनां संग्रहो भवति (॥) 3. अङ्ग. क(तमैर् एका)दशभिर् अंगै: | 3-1. अधिमुक्तिचर्याभूमौ अवलोकितेश्वर दशसु धर्मचरितेषु सुपरि- भाविताधिमुक्तिक्षान्तिर् बोधिसत्व: तां च भूमिम् अतिक्रम्य बोधिसत्वसम्य- क्त्वन्यामम् अवक्रामति16 | @068 3-2. स तेनांगेन परिपूर्णो भवति, न तु शक्नोति सूक्ष्मापत्तिस्ख- लितसमुदाचारेषु संप्रजानचारी भवितुं, (स तेनांगेन अपरिपूर्णो भवति,) स तस्यांगस्य परिपूरये व्यायच्छते, तच्चाधिगच्छति । 3-3. स तेनांगेन परिपूर्णो भवति, न तु शक्नोति लौकिकं (r7) (समाधिं परिपूर्णं) समापत्तुं, परिपूर्णां च श्रुतधारणीं प्रतिलब्धुं (, स तेनांगेन अपरिपूर्णो भवति,) स तस्यांगस्य परिपूरये व्यायच्छति, तच्- चाधिगच्छति (|) 3-4. स तेनांगेन परिपूर्णो भवति, न तु शक्नोति यथाप्रतिलब्धैर् बोधि- पक्ष्यैर् धर्मैस् तद्बहुलविहारी भावयितुं, समापत्तिधर्मतृष्णायाश्च चित्तम् अध्युपेक्षितुं, स तेनांगेन अपरिपूर्णो भवति, स तस्यांगस्य परिपूरये व्यायच्छति, तच्चाधिगच्छति । 3-5. स तेनांगेन परिपूर्णो भवति, न तु शक्नोति सत्यानि व्यवचारणाय संसार(r8)(निर्वाणयो)r एकांतविमुखाभिमुखं मनस्कारम् अध्युपेक्ष्य उपायपरिगृहीतान् बोधिपक्ष्यान् धर्मां भावयितुं, (स तेनांगेन अपरिपू- र्णो भवति, स तस्यांगस्य परिपूरये व्यायच्छति, तच्चाधिगच्छति) 3-6. स तेनांगेन परिपूर्णो भवति, न तु शक्नोति संस्कारप्रवृत्तिं यथावत्प्रत्यक्षीकृत्य तन्निर्विद्बहुलतया अनिमित्तमनसिकारेण बहुलं विहर्तुं, स तेनांगेन अपरिपूर्णो भवति, स तस्यांगस्य परिपूरये व्यायच्छते, तच्चाधिगच्छति । 3-7. स तेनांगेन परिपूर्णो भवति [, न तु] शक्नोति निश्छिद्रनिरम्तरं अनिमित्तमनसिकारे(r9)(ण बहु)[लं] विहर्तुं, स तेनांगेनापरिपूर्णो भवति, स तस्यांगस्य परिपूरये व्यायच्छते, तच्चाधिगच्छते । 3-8. स तेनांगेन परिपूर्णो भवति, न तु शक्नोति तस्मिन् अनिमित्तविहारे आभोगम् अध्युपेक्षितुं निमित्तवशितां चानुप्राप्तुं, स तेनांगेनापरिपूर्णो भवति, स तस्यांगस्य परिपूरये व्यायच्छते, तच्चाधिगच्छति । 3-9. स तेनांगेन परिपूर्णो भवति, न तु शक्नोति, पर्यायलक्षणनिर्वचन- (r10)प्रभेदसर्वप्रकारधर्मदेशनाया वशितां प्रतिलब्धुं, स तेनांगेना- परिपूर्णो भवति, स तस्यांगस्य परिपूरये व्यायच्छते, तच्चाधिगच्छति । 3-10. स तेनांगेन परिपूर्णो भवति, न तु शक्नोति परिपूर्णं धर्मका- यं प्रतिसंवेदयितुं, (v1) (स तेनांगे)नापरिपूर्णो भवति, स तस्यांगस्य परिपूरये व्यायच्छते, तच्चाधिगच्छति । 3-11. स तेनांगेन परिपूरणो भवति, न तु शक्नोति सर्वस्मिन् ज्ञेये असं- गाप्रतिहतं (ज्ञान)दर्शनं प्रतिलब्धुं, स तेनांगेनापरिपूर्णो भवति, @069 स तस्यांगस्य परिपूरये व्यायच्छते, तच्चाधिगच्छति, स तेनांगेन परिपूर्णो भवति, स तस्यांगस्य परिपूर्णत्वात् सर्वांगपरिपूर्णो भवति । एभिर् अवलोकितेश्वर एकादशभिर् अंगै(v2)(r एतासां भू)मिनां संग्रहो वेदितव्य: ॥ 4. भूमि. केन कारणेन भगवन् प्रथमा भूमि: प्रमुदितेत्युच्यते, केन कारणेन यावद् बुद्धभूमिर् इत्युच्यते । 4-1. महार्थानुचितलोकोत्तरचित्तलाभोदारप्रीतिप्रामोद्यताम् उपादाय प्रथमा भूमि(:) प्रमुदितेत्युच्यते । 4-2. सर्वसूक्ष्मापत्तिदौष्ठु- ल्यमलविगताम् उपादाय द्वितीया विमलेत्युच्यते । 4-3. अप्रमाणज्ञानावभा- सेन सन्निश्रयताम् उपादाय तस्य समाधेस् तस्याश्च श्रुतधारण्यास् तृतीया भूमि: प्रभाकरीत्युच्यते । 4-4. क्लेशदहनाय ज्ञाना(v3)(ग्न्यर्चिर्)[भू]त- त्वात् तस्या बोधिपक्ष्यधर्मभावना[या]z चतुर्थि भूमिर् अर्चिष्मतीत्युच्यते । 4-5. तेषाम् एव बोधिपक्ष्याणां धर्माणां तस्या उपायभावनाया: कृच्छ्रे- ण वशवर्तनताम् उपादाय पंचमी भूमि: सुदुर्जयेत्युच्यते । 4-6. संस्- कारानुप्रवृत्ते: प्रत्यक्षीभावनाम् अनिमित्तबहुलमनसिकारामुखतां चोपादाय षष्ठी भूमिर् अभिमुखीत्युच्यते । 4-7. निश्छिद्रनिरन्त- रानिमित्तमनसिकारे दूरानुप्रवेशं विशुद्धभूम्यनुश्लेषतां चोपादाय सप्तमी भूमिर् दूरंगमेत्य् उच्यते । 4-8. अनिमित्ते अनाभोगतां निमित्त-(v4) (क्लेशस)[मु]दाचाराविचाल्यतां चोपादाय a[ष्ट]मी भूमिर् अचलेत्युच्यते । 4-9. सर्वप्रकारधर्मदेशनावशितम् अनवद्यं मतिवैपुल्यलाभम् उपादाय नवमी भूमि: साधुमतीत्युच्यते । 4-10. नभोपमस्य दौष्ठुल्यकायस्य महामेघोपमेन धर्मकायेन स्फरणाच्छादनताम् उपदाय दशमी भूमिर् धर्ममेघेत्युच्यते । 4-11. सुसूक्ष्मक्लेशज्ञे- यावरणप्रहानाद् असंगाप्रतिहतज्ञेयसर्वाकाराभिसंबोधिम् उपादाय एकादशमी भूमिर् बुद्धभूमिर् इत्युच्यते ॥ 5. दौष्ठुल्य. आसां भगवन् भूमीनां कतिसंमोहा(:) (v5) (कतिदौ)ष्ठुल्यानि विपक्ष: | भगवान् आह । द्वाविं[शतिर् अवलो]कितेश्वर संमोहा एकादश दौष्ठुल्यानि विपक्ष: | 5-1. प्रथमाया भूमे: पुद्गलधर्माभिनिवेशसंमोह: आपायिकसं- क्लेशसंमोह(s तद्)दौष्ठुल्यं च विपक्ष: | 5-2. द्वितीयाया: सूक्ष्मा- पत्तिस्खलितसंमोह(z) चित्राकारकर्मगतिसंमोहस् तद्दौष्ठुल्यं च विपक्ष: | 5-3. तृतीयाया: कामरागसंमोह: प्रतिपूर्णश्रुतधारणीसं- मोहस् तद्दौष्ठुल्यं च विपक्षश् । 5-4. चतुर्थ्या: समापत्तितृष्णासंमोह: धर्मतृष्णासंमोह: (तद्)दौष्ठुल्यं च (v6) (विपक्ष: |) 5-5. पंचम्या: संसारैकान्तविमुखतामनस्कारसंमोहो निर्वाणैकांताभिमुखता- मनस्कारसंमोहस् तद्दौष्ठुल्यं च विपक्ष: | 5-6. षष्ठ्या(:) संस्- कारानुप्रवृत्तिप्रत्यक्षसंमोहो निमित्तबहुलसमुदाचारसंमोह: तद्दौ- @070 ष्ठुल्यं च विपक्ष: | 5-7. सप्तम्या: सूक्ष्मनिमित्तसमुदाचारसंमोह: एकांतानिमित्तमनसिकारोपायसंमोह: तद्दौष्ठुल्यं च विपक्ष: | 5-8. अष्टम्या अनिमि[त्ताभो]गसंमोह: निमित्तेषु च वशितासंमोह: तद्दौष्ठु- ल्यं च विपक्ष: | 5-9. नवम्या अप[रि](v7)(माण)धर्मदेशनायां अपरि- माणे धर्मपदव्यंजने उत्तरोत्तरे च प्रज्ञाप्रतिभाने धारणीवशितासं- मोह: प्रतिभानवशितासंमोहस् तद्दौष्ठुल्यं च विपक्ष: | 5-10. दशम्या महाभिज्ञासंमोह: सूक्ष्मगुह्यानुप्रवेशसंमोह: तद्दौष्ठुल्यं च विपक्ष: | 5-11. बुद्धभूमे: सर्वस्मिन् ज्ञाये सुसूक्ष्मसक्तिसंमोह: प्रतिघातसंमोहस् तद्दौष्ठुल्यं च विपक्ष: | एभिर् अवलोकितेश्वर द्वाविंसद्भि: संमोहै: एकादशभिश्च दौष्ठुल्यैर् आसां भूमीनां व्यवस्थानं भवति । विसंयुक्ता(नुत्त)(v8)(रा सम्यक्संबोधि: | (आश्चर्या भग)वन् यावद् महानुशंसा महाफला अनुत्तरा सम्यक्सं- बोधि: यत्रेदानीम् एवं म(हा)संमोहजालं संप्रचाल्य महच्च दौष्ठु- ल्यगहनं समतिक्रम्य बोधिसत्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबु- ध्यंते ॥ 6. विशुद्धि. आसां भगवन् भूमीनां कतिभिर् विशेषैर् व्यवस्थानं भवति । अष्टाभिर् अवलोकितेश्वर (1) अध्याशयविशु(d)ध्या (2) चित्तविशु(d)ध्या (3) करुणाविशु- (d)ह्या (4) पारमिताविशु(d)ध्या (5) बुद्धदर्शनोपस्थानविशु(d)ध्या (6) सत्वपरिपाकविशु(d)ध्या (7) (उपपत्तिविशुद्ध्या) (8) प्रभाव(विशु)(v9) (द्ध्या च । यावलोकितेश्वर प्रथमा)यां भूमौ अध्याशयविशुद्धिर् यावत् प्र- भावविशुद्धिर् यावद् उत्तरोत्तरा(सु) भूमिषु यावद् बुद्धभूमेर् अध्य्- आशयविशुद्धिर् यावत् प्रभावविशुद्धि: सा विशुद्धतरा विशुद्धतमा वेदितव्या । तत्र बुद्धभूमावुपपत्तिविशुद्धिं स्थापयित्वा । ये च प्रथमाया(M) भूमौ गुणास् तैस् तदुत्तरोत्तरा भूमय: तद्गुणसमा: स्वभूमिगुणविशिष्टाश्च वेदितव्या: | सर्वाश्च दशबोधिसत्वभूमय: सोत्तरगुणा: | निरुत्तरगुणा बुद्ध[भू](मिर् वेदितव्या ॥)